देव्यपराधक्षमापनस्तोत्रम्

webmaster
By -
0

देव्यपराधक्षमापनस्तोत्रम्

देव्यपराधक्षमापनस्तोत्रम् आदि गुरु शंकराचार्य द्वारा रचित सर्वश्रेष्ठ एवं कर्णप्रिय स्तुतियों में से एक है।

अथ देव्यपराधक्षमापनस्तोत्रम्

||श्री गणेशाय नमः|| हरि: ॐ

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥

विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥

जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥

परित्यक्ता देवा विविधविधसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥५॥

श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातंको रंको विहरति चिरं कोटिकनकैः।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥६॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥७॥

न मोक्षस्याकांक्षा भवविभववांछापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥

नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः।
श्यामे त्वमेव यदि किंचन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥९॥

आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णशिवे।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥

जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् ॥११॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥१२॥

|| इति श्रीमद् परमहंस परिव्राज्रकाचार्य श्रीमच्छंकराचार्यकृतं देव्यपराधक्षमापनस्तोत्रम् संपूर्णम् ||

देव्यपराधक्षमापनस्तोत्रम्

Books are a treasure trove of knowledge. It is essential to inculcate reading habits from an early age to develop vocabulary and imaginative skills. Whether you are looking for storybooks for kids, novels for grown-ups, study material for education, preparatory books for competitive exams, or copies related to art and craft, you can browse and explore a wide range of options available at online bookstores. Discover the magic of literature available in a plethora of international languages like English, Spanish, French, German, Japanese, Korean, Russian, Arabic, Latin, Yiddish or regional languages like Hindi, Kannada, Malayalam, Marathi, Gujarati, Tamil, and more. Explore the collection and shop for books online. You can find your favourite literature, novels, storybooks, and more on offer and at great discounts. You can buy them to build your own collection or gift them to a reading enthusiast. You can buy them in paperback, hardcover, boxed set, leatherbound, as well as audio formats during this sale. Some of the must-have titles in every reading enthusiast library are The Alchemist by Paulo Coelho, The Secret by Rhonda Byrne, Ikigai by Garcia Hector. Kids will love stories by Ruskin Bond, Sudha Murty, Enid Blyton, and J. K. Rowling.


Join our Telegram Channel https://t.me/eduvibeschannel

if you want to share your story or article for our Blog please email us at educratsweb[@]gmail.com >>


Post a Comment

0Comments

Post a Comment (0)